CHAPTER TEN
VIBHŪTI-YOGA
THE GLORIES OF KṚṢṆA
Jump to a subchapter
Jump to a verse
VERSES 1-7: KṚṢṆA IS THE ORIGIN OF ALL
10.1
Lord Kṛṣṇa says:
O Arjuna, because I desire your welfare and you are My dear friend, listen once more as I deliver this supreme teaching.
śrī bhagavān uvāca
bhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ |
yatte’haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā || 1 ||
10.2
Neither the hosts of demigods nor the great seers know My glory. Indeed, it is Me who is the sole source of the demigods and the great seers.
na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ |
aham-ādir-hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ || 2 ||
10.3
One who knows Me as unborn and without a beginning, the great Lord of the worlds, is undeluded among mortals and is liberated from all negative acts.
yo mām ajam anādiṁ ca vetti loka-maheśvaram |
asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate || 3 ||
10.4
Intelligence, knowledge, non-delusion, forbearance, truth, restraint, self-control, pleasure and pain, exaltation and depression, fear and fearlessness;
buddhir-jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ |
sukhaṁ duḥkhaṁ bhavo’bhāvo bhayaṁ cābhyam-eva ca || 4 ||
10.5
Non-violence, equanimity, cheerfulness, austerity, beneficence, fame and infamy — these different qualities arise from Me alone.
ahiṁsā samatā tuṣṭis-tapo dānaṁ yaśo’yaśaḥ |
bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ || 5 ||
10.6
The seven great seers, the four sages before them, and the Manus, are all My mental expansions empowered by Me. All the creatures of the world are descended from them.
maharṣayaḥ sapta pūrve catvāro manavas-tathā |
mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ || 6 ||
10.7
He who knows the truth of My glory and power becomes undoubtedly fixed in the unshakeable yoga of bhakti.
etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ |
so’vikalpena yogena yujyate nātra saṁśayaḥ || 7 ||
VERSES 8-11: KṚṢṆA GIVES KNOWLEDGE TO HIS DEVOTEES
10.8
I am the source of all; everything emerges from Me, realizing this Truth, the enlightened ones worship Me with loving devotion.
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate |
iti matvā-bhajante māṁ budhā bhāva-samanvitāḥ || 8 ||
10.9
With their minds focused on Me and their lives centered upon Me, they inspire one another. By always speaking of My glory, they derive bliss and contentment.
mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam |
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca || 9 ||
10.10
To those who are constantly engaged with Me, and who worship Me with intense Love, I give them the realisation by which they can come to Me.
teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam |
dadāmi buddhi-yogaṁ taṁ yena mām-upayānti te || 10 ||
10.11
Out of compassion for them, from within their hearts, I lift the lamp of knowledge and dispel the darkness born of ignorance.
teṣām evānukam pārtham aham ajñānajaṁ tamaḥ |
nāśayāmy-ātmabhāvastho jñāna-dīpena-bhāsvatā || 11 ||
VERSES 12-18: ARJUNA ACCEPTS KṚṢṆA’S DIVINITY
10.12
Arjuna says:
You are the Supreme Brahman, the Supreme Abode, and the Supreme Purifier. You are the eternal, divine Person, the original Lord, unborn and all-pervading.
arjuna uvāca
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |
puruṣaṁ śāśvataṁ divyam ādidevam ajaṁ vibhum || 12 ||
10.13
All the divine sages, Nārada, Asita, Devala, Vyāsa, and now You, Yourself, declare this to be the Truth.
ahus-tvām ṛṣayaḥ sarve devarṣir-nāradas -tathā |
asito devalo vyāsaḥ svayaṁ caiva bravīṣi me || 13 ||
10.14
O Kṛṣṇa, I am convinced of all that You have said to me. Truly, O Lord, neither the demigods nor the Asuras know Your identity.
sarvam etad ṛtaṁ manye yan-māṁ vadasi keśava |
na hi te bhagavan vyaktiṁ vidur-devā na dānavāḥ || 14 ||
10.15
O Supreme Being, O Creator of beings, O Lord of beings, O God of gods, O Ruler of the universe, only You Yourself know Yourself by Your own potency.
svayam evātmanātmānaṁ vettha tvaṁ puruṣottama |
bhūta-bhāvana bhūteśa deva-deva jagat-pate || 15 ||
10.16
Now kindly tell Me in detail Your divine glories. Describe the various qualities by which You pervade this world and reside within it.
vaktum arhasy-aśeṣeṇa divyā hyātma vibhūtayaḥ |
yābhir-vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi || 16 ||
10.17
O Almighty Lord and yogī, tell me how I can know You and fix my mind upon You. What are the forms of existence that can be contemplated on by me?
katham vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo’si bhagavan mayā || 17 ||
10.18
Tell me again in detail, O Kṛṣṇa, about Your attributes and glories. For I am never fully satisfied when hearing Your nectar-like words.
vistareṇātmano yogaṁ vibhūtiṁ ca janārdana |
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me’mṛtam || 18 ||
VERSES 19-42: KṚṢṆA DESCRIBES HIS GLORIES
10.19
Lord Kṛṣṇa says:
I shall gladly relate this to you, O Arjuna. But understand that there is no end to My glories, and so I shall only relate to you the most prominent of them.
śrī bhagavān uvāca
hanta te kathayiṣyāmi divyā hyātma vibhūtayaḥ |
prādhānyataḥ kuru-śreṣṭha nāsty-anto vistarasya me || 19 ||
10.20
I am the Self, O Arjuna, dwelling in the hearts of all beings. I am also their beginning, middle, and end.
aham ātmā guḍākeśa sarva bhūtāśaya sthitaḥ |
aham ādiśca madhyaṁ ca bhūtānām anta eva ca || 20 ||
10.21
Among the Ādityas, I am Viṣṇu. Of luminous objects, I am the radiant Sun. Of the Maruts, I am Marīci, and among the stars, I am the Moon.
ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir-aṁśumān |
marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī || 21 ||
10.22
Of the Vedas, I am the Sāma Veda. I am Indra among the gods. Among the senses, I am the mind, and among living beings, I am consciousness.
vedānāṁ sāma-vedo’smi devānām asmi vāsavaḥ |
indriyāṇāṁ manaścāsmi bhūtānām asmi cetanā || 22 ||
10.23
Of the Rudras, I am Śaṅkara. Among the Yakṣas and Rākṣasas, I am Kubera. Of the Vasus, I am Agni. Of the peaked mountains, I am Meru.
rudrāṇāṁ śaṅkaraścāsmi vitteśo yakṣa-rakṣasām |
vasūnāṁ pāvakaścāsmi meruḥ śikhariṇām aham || 23 ||
10.24
Among the priests, O Arjuna, know Me to be the chief: Bṛhaspati. Among army generals, I am Skanda. Among reservoirs of water, I am the ocean.
purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim |
senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ || 24 ||
10.25
Among the great sages, I am Bhṛgu. Among words, I am the single syllable oṁ. Among sacrifices, I am the sacrifice of japa. Among immovable things, I am the Himalayas.
maharṣīṇāṁ bhṛgur ahaṁ girām-asmy-ekam akṣaram |
yajñānāṁ japa-yajño’smi sthāvarāṇāṁ himālāyaḥ || 25 ||
10.26
Of trees, I am the Āśvattha. Among celestial seers, I am Nārada. Of the Gandharvas, I am Citraratha, and among the perfected beings, I am Kapila.
aśvatthaḥ sarva vṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ |
gandharvāṇāṁ citrarathaḥ siddhānām asmi kapilo muniḥ || 26 ||
10.27
Of horses, know Me to be Uccaiḥśravas born from the Churning of the Ocean of Milk. Among the lords of elephants, I am Airāvata, and among humankind, I am the ruler.
uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam |
airāvataṁ gajendrāṇām narāṇām ca narādhipam || 27 ||
10.28
Among weapons, I am the vajra. Among cows, I am Kāmadhenu. Of the causes of procreation, I am Kandarpa. Among serpents, I am Vāsuki.
āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ || 28 ||
10.29
Amongst the Nāgas, I am Ananta. Of those who live in the water, I am Varuṇa. Of the ancestors, I am Aryamā and among those who enforce the law, I am Yama.
anantaścāsmi nāgānāṁ varuṇo yādasām aham |
pitṝ̣ṇām aryamā cāsmi yamaḥ saṁyamatām aham || 29 ||
10.30
Among Daityas, I am Prahlāda and among that which controls, I am Time. Of beasts, I am the lion, and of birds, I am Garuḍa.
prahlādaścāsmi daityānāṁ kālaḥ kalayatām aham |
mṛgāṇāṁ ca mṛgendro’haṁ vainateyaśca pakṣiṇām || 30 ||
10.31
Of moving things, I am the wind. Among warriors, I am Rāma. Among fishes, I am the shark, and amongst rivers, I am Gaṅgā.
pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham |
jhaṣāṇāṁ makaraś-cāsmi srotasām-asmi jāhnavī || 31 ||
10.32
O Arjuna, in relation to beings, I am the beginning and the end, and also the middle. Amongst knowledge, I am the knowledge of the Self. In the discipline of debate, I am the ultimate conclusion.
sargāṇām ādir-antaśca madhyaṁ caivāham arjuna |
adhyātma vidyā vidyānāṁ vādaḥ pravadatām aham || 32 ||
10.33
Among the letters of the alphabet, I am ‘A’. Among compound words, I am the dual compound; I am Myself everlasting Time, and I am the Creator, facing every direction.
akṣarāṇām akāro’smi dvandavaḥ sāmāsikasya ca |
aham evākṣayaḥ kālo dhātā’haṁ viśvato mukhaḥ || 33 ||
10.34
I am death who destroys everyone. I am the origin of all that shall be born. Among the feminine qualities, I am fame, prosperity, eloquence, memory, intelligence, endurance, and forgiveness.
mṛtyuḥ sarva-haraś-cāham udbhavaśca bhaviṣyatām |
kīrtiḥ śrīr-vāk ca nārīṇāṁ smṛtir-medhā dhṛtiḥ kṣamā || 34 ||
10.35
Of the Sāma Veda hymns, I am the Bṛhat-sāma hymn and among Vedic meters, I am the Gāyatrī. Of months, I am Mārgaśīrṣa. Of the seasons, I am the season of flowers (spring).
bṛhatsāma tathā sāmnāṁ gāyatrī chandasām aham |
māsānāṁ mārgaśīrṣo’ham ṛtūnāṁ kusumākaraḥ || 35 ||
10.36
Of fraudulent activities, I am gambling. I am the brilliance of the brilliant, I am victory, I am effort, I am the strength of the strong.
dyūtaṁ chalayatām asmi tejas tejasvinām aham |
jayo’smi vyavasāyo’smi sattvaṁ sattvavatām aham || 36 ||
10.37
Of the Vṛṣṇi clan, I am Vāsudeva. Of the Pāṇḍavas, I am Arjuna. Among sages, I am Vyāsa and among the great thinkers, I am Śukra.
vṛṣṇīnāṁ vāsudevo’smi pāṇḍavānāṁ dhanañjayaḥ |
munīnām apy-ahaṁ vyāsaḥ kavīnām uśanā kaviḥ || 37 ||
10.38
Of the means of enforcing law, I am the principle of punishment. Among conquerors, I am diplomacy. Of secrets, I am silence, and of those who are wise, I am wisdom.
daṇḍo damayatām asmi nītir-asmi jigīṣatām |
maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham || 38 ||
10.39
Know that I am the seed of all living beings. There is nothing moving or unmoving that can exist without Me.
yaccāpi sarva bhūtānāṁ bījaṁ tad aham arjuna |
na tadasti vinā yat syān mayā bhūtaṁ carācaram || 39 ||
10.40
Understand that I have only briefly described My manifestations, for there is no limit to My divine glories, O Arjuna.
nānto’sti mama divyānāṁ vibhūtīnāṁ paraṅtapa |
eṣa tūddeśataḥ prokto vibhūter vistaro mayā || 40 ||
10.41
Know for certain that whenever something displays its splendor or power, it comes from just a part of My potency.
yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva ca |
tat tad evāvagaccha tvaṁ mama tejo’ṁśa saṁbhavam || 41 ||
10.42
But of what use to you is all this knowledge, O Arjuna? With just a fraction of Myself I exist, sustaining this whole universe.
athavā bahunaitena kiṁ jñānena tavārjuna |
viṣṭabhyāham-idaṁ kṛtsnam ekāṁśena sthito jagat || 42 ||
Previous Chapter
Next Chapter
Jump to other chapters
Index ~ All The Chapters