CHAPTER SEVENTEEN
ŚRADDHĀTRAYA-VIBHĀGA-YOGA
YOGA THE THREE DIVISIONS OF FAITH
Jump to a subchapter
Jump to a verse
VERSES 1-6: FAITH AND THE GUṆAS
17.1
Arjuna says:
Krishna, what is the position of those who disregard the rules of scripture, but still worship with faith? Is it sattva, rajas or tamas?
arjuna uvāca
ye śāstra vidhim utsṛjya yajante śraddhayānvitāḥ |
teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ ||
17.2
Lord Krishna says:
The faith of embodied beings comes from their inherent nature, and is of three types sattvic, rajasic and tamasic. Now listen while I describe them.
śrī bhagavān uvāca
trividhā bhavati śraddhā dehināṁ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu ||
17.3
O Arjuna, the faith of each person is in accordance with their nature. Whatever is the nature of that faith, that is what they become.
sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo’yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ||
17.4
Those of sattvic faith make offerings to the gods. The rajasic type worship Yakṣas and Rākṣasas, and the others, who are tamasic in faith, worship ghosts and spirits.
yajante sātvikā devān yakṣa rakṣāṁsi rājasāḥ |
pretān bhūtagaṇāṁścānye yajante tāmasā janāḥ ||
17.5
Those who practise torturous self-discipline (tapas), not approved of by scripture, are filled with hypocrisy and egoism, compelled by desire and attachment.
aśāstra vihitaṁ ghoraṁ tapyante ye tapo janāḥ |
dambhāhaṅkāra saṁyuktāḥ kāma rāga balānvitāḥ ||
17.6
These foolish people simply torture the elements of their material bodies. They also harm Me who dwells within their body. Such people are demonic by nature.
karṣayantaḥ śarīrasthaṁ bhūta-grāmam acetasaḥ |
māṁ caivāntaḥ śarīrasthaṁ tān viddhyāsura niścayān ||
VERSES 7-10: TYPES OF FOOD AND THE GUṆAS
17.7
The food which is enjoyed by all is also of three types, as are sacrifices, austerity and charity. Listen to the distinctions between them.
āhāras-tvapi sarvasya trividho bhavati priyaḥ |
yajñās tapas tathā dānaṁ teṣāṁ bhedam imaṁ śṛṇu ||
17.8
Foods which are liked by sattvic people bring longevity, alertness, energy, health, pleasure and delight. Such foods are tasty, juicy, crisp, and pleasant.
āyuḥ sattva balārogya sukha prīti vivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika priyāḥ ||
17.9
Those dominated by rajas like foods which are bitter, sour, very salty, very hot, strong tasting, pungent and burning. Such foods produce pain, sorrow and disease.
kaṭvamla lavaṇāty-uṣṇa tīkṣṇa rūkṣa vidāhinaḥ |
āhārāḥ rājasasyeṣṭā duḥkha śokāmaya pradāḥ ||
17.10
Foods which are stale, tasteless, foul, putrid, left-over and impure, are loved by tamasic people.
yāta-yāmaṁ gata-rasaṁ pūti paryuṣitaṁ ca yat |
ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasa priyam ||
VERSES 11-13: TYPES OF SACRIFICE AND THE GUṆAS
17.11
The sattvic sacrifice is one that is performed in strict accordance with scripture, without any desire for reward and is motivated by a sense of duty.
aphalā-kāṅkṣibhir yajño vidhi dṛṣṭo ya ijyate |
yaṣṭavyam eveti manaḥ samādhāma sa sāttvikaḥ ||
17.12
But Arjuna, the sacrifice which is performed with an expectation of reward, and for the praise of others, is in the nature of rajas.
abhisandhāya tu phalaṁ dambhārtham api caiva yat |
ijyate bharata-śreṣṭha taṁ yajñāṁ viddhi rājasam ||
17.13
That sacrifice, which is not based on scriptural authority, which is without proper offerings or recitation of mantras, which does not have offerings to brahmanas or any sincere faith, is considered to be tamasic in nature.
vidhi hīnam asṛṣṭānnaṁ mantra-hīnam adakṣiṇam |
śraddhā virahitaṁ yajñāṁ tāmasaṁ paricakṣate ||
VERSES 14-19: TYPES OF AUSTERITIES AND THE GUṆAS
17.14
Austerity of the body is about worship of the gods, brahmanas, teachers and enlightened beings. It involves being clean, honest, celibate and refraining from violence.
deva dvija guru prājñā pūjanaṁ śaucam ārjavam |
brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate ||
17.15
Austerity of speech means not causing distress to others, stating the truth, speaking lovingly and what is beneficial, and also reciting the Vedas.
anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ ca yat |
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate ||
17.16
Austerity of the mind means being peaceful, benevolent, silent and self-controlled, with pure thoughts.
manaḥ prasādaḥ saumyatvaṁ maunam ātma vinigrahaḥ |
bhāva saṁśuddhir ityetat tapo mānasam ucyate ||
17.17
When these three forms of austerity are practised with firm faith, and without any desire for reward, they are of the sattvic nature.
śraddhayā parayā taptaṁ tapas tat trividhaṁ naraiḥ |
aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate ||
17.18
Austerity practised with vanity, for the sake of honour, praise and good reputation, is rajasic. Such practise is unstable and impermanent.
satkāra māna pūjārthaṁ tapo dambhena caiva yat |
kriyate tad iha proktaṁ rājasaṁ calam adhruvam ||
17.19
And the austerity practised with foolishness, which tortures oneself or inflicts harm to others is considered tamasic.
mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ |
parasyotsādanārthaṁ vā tat tāmasam udāhṛtam ||
VERSES 20-22: TYPES OF CHARITY AND THE GUṆAS
17.20
Charity that is done from a sense of duty, to a deserving person, without expectation, at the proper place and time, is said to be sattvic in nature.
dātavyam iti yad-dānaṁ dīyate’anupakāriṇe |
deśe kāle ca pātre ca tad-dānaṁ sāttvikaṁ smṛtam ||
17.21
But charity which is given with the expectation of receiving, in the hope of some future reward, or which is done grudgingly, is considered rajasic.
yattu pratyupakārārthaṁ phalam uddiśya vā punaḥ |
dīyate ca parikliṣṭaṁ tad-dānaṁ rājasaṁ smṛtam ||
17.22
That gift which is given at the wrong place and wrong time, to an unworthy person, with neglect and without due respect, is considered tamasic.
adeśakāle yad-dānam apātrebhyaśca dīyate |
asat-kṛtam avajñātaṁ tat-tāmasam udāhṛtam ||
VERSES 23-27: THE SACRED MANTRA ‘OṀ TAT SAT’
17.23
From the very beginning, the three syllables ‘oṁ tat sat’ have personified Brahman. It was with this sacred mantra, that the brahmanas, the Vedas, and sacrifices, were established.
oṁ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ |
brāhmaṇās tena vedāśca yajñaśca vihitāḥ purā ||
17.24
Therefore, in accordance with the Vedas, the saintly persons always chanted the syllable oṁ before all acts of worship, charity and austerity.
tasmād om-ity-udāhṛtya yajña dāna tapaḥ kriyāḥ |
pravartante vidhān-oktāḥ satataṁ brahmavādinam ||
17.25
Without expecting the fruits of their action, those who seek liberation from rebirth chant the syllable ‘tat’, when they perform acts of sacrifice, austerity and charity.
tad-ity-anabhisandhāya phalaṁ yajña-tapaḥ kriyāḥ |
dāna kriyāśca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ ||
17.26
Arjuna, the term ‘sat’ means existence and virtue and is also used to describe any righteous action.
sad-bhāve sādhu-bhāve ca sad-ity-etat prayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||
17.27
Because of this, dedication to sacrifice, austerity and charity, is called ‘sat’; and also any action done for the sake of these is termed ‘sat’.
yajñe tapasi dāne ca sthitiḥ sad-iti cocyate |
karma caiva tadarthīyaṁ sad-ityevābhidhīyate ||
VERSE 28: ACTION WITHOUT FAITH IS USELESS
17.28
But Arjuna, whatever is offered without faith, be it sacrifice, austerity or charity, is called ‘asat’. It is worthless in this world and the next.
aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat |
asad ity-ucyate pārtha na ca tat pretya no iha ||
Previous Chapter
Next Chapter
Jump to other chapters
Index ~ All The Chapters